Declension table of ?śreṣṭhasthā

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhasthāḥ śreṣṭhasthau śreṣṭhasthāḥ
Vocativeśreṣṭhasthāḥ śreṣṭhasthau śreṣṭhasthāḥ
Accusativeśreṣṭhasthām śreṣṭhasthau śreṣṭhasthāḥ śreṣṭhasthaḥ
Instrumentalśreṣṭhasthā śreṣṭhasthābhyām śreṣṭhasthābhiḥ
Dativeśreṣṭhasthe śreṣṭhasthābhyām śreṣṭhasthābhyaḥ
Ablativeśreṣṭhasthaḥ śreṣṭhasthābhyām śreṣṭhasthābhyaḥ
Genitiveśreṣṭhasthaḥ śreṣṭhasthoḥ śreṣṭhasthām śreṣṭhasthanām
Locativeśreṣṭhasthi śreṣṭhasthoḥ śreṣṭhasthāsu

Compound śreṣṭhasthā -

Adverb -śreṣṭhastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria