Declension table of ?śreṣṭhasāman

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhasāma śreṣṭhasāmnī śreṣṭhasāmāni
Vocativeśreṣṭhasāman śreṣṭhasāma śreṣṭhasāmnī śreṣṭhasāmāni
Accusativeśreṣṭhasāma śreṣṭhasāmnī śreṣṭhasāmāni
Instrumentalśreṣṭhasāmnā śreṣṭhasāmabhyām śreṣṭhasāmabhiḥ
Dativeśreṣṭhasāmne śreṣṭhasāmabhyām śreṣṭhasāmabhyaḥ
Ablativeśreṣṭhasāmnaḥ śreṣṭhasāmabhyām śreṣṭhasāmabhyaḥ
Genitiveśreṣṭhasāmnaḥ śreṣṭhasāmnoḥ śreṣṭhasāmnām
Locativeśreṣṭhasāmni śreṣṭhasāmani śreṣṭhasāmnoḥ śreṣṭhasāmasu

Compound śreṣṭhasāma -

Adverb -śreṣṭhasāma -śreṣṭhasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria