Declension table of ?śreṣṭhapāla

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhapālaḥ śreṣṭhapālau śreṣṭhapālāḥ
Vocativeśreṣṭhapāla śreṣṭhapālau śreṣṭhapālāḥ
Accusativeśreṣṭhapālam śreṣṭhapālau śreṣṭhapālān
Instrumentalśreṣṭhapālena śreṣṭhapālābhyām śreṣṭhapālaiḥ śreṣṭhapālebhiḥ
Dativeśreṣṭhapālāya śreṣṭhapālābhyām śreṣṭhapālebhyaḥ
Ablativeśreṣṭhapālāt śreṣṭhapālābhyām śreṣṭhapālebhyaḥ
Genitiveśreṣṭhapālasya śreṣṭhapālayoḥ śreṣṭhapālānām
Locativeśreṣṭhapāle śreṣṭhapālayoḥ śreṣṭhapāleṣu

Compound śreṣṭhapāla -

Adverb -śreṣṭhapālam -śreṣṭhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria