Declension table of ?śreṣṭhāśrama

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhāśramaḥ śreṣṭhāśramau śreṣṭhāśramāḥ
Vocativeśreṣṭhāśrama śreṣṭhāśramau śreṣṭhāśramāḥ
Accusativeśreṣṭhāśramam śreṣṭhāśramau śreṣṭhāśramān
Instrumentalśreṣṭhāśrameṇa śreṣṭhāśramābhyām śreṣṭhāśramaiḥ śreṣṭhāśramebhiḥ
Dativeśreṣṭhāśramāya śreṣṭhāśramābhyām śreṣṭhāśramebhyaḥ
Ablativeśreṣṭhāśramāt śreṣṭhāśramābhyām śreṣṭhāśramebhyaḥ
Genitiveśreṣṭhāśramasya śreṣṭhāśramayoḥ śreṣṭhāśramāṇām
Locativeśreṣṭhāśrame śreṣṭhāśramayoḥ śreṣṭhāśrameṣu

Compound śreṣṭhāśrama -

Adverb -śreṣṭhāśramam -śreṣṭhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria