Declension table of ?śreṣṭhānvayā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhānvayā śreṣṭhānvaye śreṣṭhānvayāḥ
Vocativeśreṣṭhānvaye śreṣṭhānvaye śreṣṭhānvayāḥ
Accusativeśreṣṭhānvayām śreṣṭhānvaye śreṣṭhānvayāḥ
Instrumentalśreṣṭhānvayayā śreṣṭhānvayābhyām śreṣṭhānvayābhiḥ
Dativeśreṣṭhānvayāyai śreṣṭhānvayābhyām śreṣṭhānvayābhyaḥ
Ablativeśreṣṭhānvayāyāḥ śreṣṭhānvayābhyām śreṣṭhānvayābhyaḥ
Genitiveśreṣṭhānvayāyāḥ śreṣṭhānvayayoḥ śreṣṭhānvayānām
Locativeśreṣṭhānvayāyām śreṣṭhānvayayoḥ śreṣṭhānvayāsu

Adverb -śreṣṭhānvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria