Declension table of ?śreṣṭhānvaya

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhānvayaḥ śreṣṭhānvayau śreṣṭhānvayāḥ
Vocativeśreṣṭhānvaya śreṣṭhānvayau śreṣṭhānvayāḥ
Accusativeśreṣṭhānvayam śreṣṭhānvayau śreṣṭhānvayān
Instrumentalśreṣṭhānvayena śreṣṭhānvayābhyām śreṣṭhānvayaiḥ śreṣṭhānvayebhiḥ
Dativeśreṣṭhānvayāya śreṣṭhānvayābhyām śreṣṭhānvayebhyaḥ
Ablativeśreṣṭhānvayāt śreṣṭhānvayābhyām śreṣṭhānvayebhyaḥ
Genitiveśreṣṭhānvayasya śreṣṭhānvayayoḥ śreṣṭhānvayānām
Locativeśreṣṭhānvaye śreṣṭhānvayayoḥ śreṣṭhānvayeṣu

Compound śreṣṭhānvaya -

Adverb -śreṣṭhānvayam -śreṣṭhānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria