Declension table of ?śreṇisthāna

Deva

NeuterSingularDualPlural
Nominativeśreṇisthānam śreṇisthāne śreṇisthānāni
Vocativeśreṇisthāna śreṇisthāne śreṇisthānāni
Accusativeśreṇisthānam śreṇisthāne śreṇisthānāni
Instrumentalśreṇisthānena śreṇisthānābhyām śreṇisthānaiḥ
Dativeśreṇisthānāya śreṇisthānābhyām śreṇisthānebhyaḥ
Ablativeśreṇisthānāt śreṇisthānābhyām śreṇisthānebhyaḥ
Genitiveśreṇisthānasya śreṇisthānayoḥ śreṇisthānānām
Locativeśreṇisthāne śreṇisthānayoḥ śreṇisthāneṣu

Compound śreṇisthāna -

Adverb -śreṇisthānam -śreṇisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria