Declension table of ?śreṇikapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśreṇikapurāṇam śreṇikapurāṇe śreṇikapurāṇāni
Vocativeśreṇikapurāṇa śreṇikapurāṇe śreṇikapurāṇāni
Accusativeśreṇikapurāṇam śreṇikapurāṇe śreṇikapurāṇāni
Instrumentalśreṇikapurāṇena śreṇikapurāṇābhyām śreṇikapurāṇaiḥ
Dativeśreṇikapurāṇāya śreṇikapurāṇābhyām śreṇikapurāṇebhyaḥ
Ablativeśreṇikapurāṇāt śreṇikapurāṇābhyām śreṇikapurāṇebhyaḥ
Genitiveśreṇikapurāṇasya śreṇikapurāṇayoḥ śreṇikapurāṇānām
Locativeśreṇikapurāṇe śreṇikapurāṇayoḥ śreṇikapurāṇeṣu

Compound śreṇikapurāṇa -

Adverb -śreṇikapurāṇam -śreṇikapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria