Declension table of ?śreṇikṛta

Deva

NeuterSingularDualPlural
Nominativeśreṇikṛtam śreṇikṛte śreṇikṛtāni
Vocativeśreṇikṛta śreṇikṛte śreṇikṛtāni
Accusativeśreṇikṛtam śreṇikṛte śreṇikṛtāni
Instrumentalśreṇikṛtena śreṇikṛtābhyām śreṇikṛtaiḥ
Dativeśreṇikṛtāya śreṇikṛtābhyām śreṇikṛtebhyaḥ
Ablativeśreṇikṛtāt śreṇikṛtābhyām śreṇikṛtebhyaḥ
Genitiveśreṇikṛtasya śreṇikṛtayoḥ śreṇikṛtānām
Locativeśreṇikṛte śreṇikṛtayoḥ śreṇikṛteṣu

Compound śreṇikṛta -

Adverb -śreṇikṛtam -śreṇikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria