Declension table of ?śreṇikṛta

Deva

MasculineSingularDualPlural
Nominativeśreṇikṛtaḥ śreṇikṛtau śreṇikṛtāḥ
Vocativeśreṇikṛta śreṇikṛtau śreṇikṛtāḥ
Accusativeśreṇikṛtam śreṇikṛtau śreṇikṛtān
Instrumentalśreṇikṛtena śreṇikṛtābhyām śreṇikṛtaiḥ śreṇikṛtebhiḥ
Dativeśreṇikṛtāya śreṇikṛtābhyām śreṇikṛtebhyaḥ
Ablativeśreṇikṛtāt śreṇikṛtābhyām śreṇikṛtebhyaḥ
Genitiveśreṇikṛtasya śreṇikṛtayoḥ śreṇikṛtānām
Locativeśreṇikṛte śreṇikṛtayoḥ śreṇikṛteṣu

Compound śreṇikṛta -

Adverb -śreṇikṛtam -śreṇikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria