Declension table of ?śreṇīkṛta

Deva

NeuterSingularDualPlural
Nominativeśreṇīkṛtam śreṇīkṛte śreṇīkṛtāni
Vocativeśreṇīkṛta śreṇīkṛte śreṇīkṛtāni
Accusativeśreṇīkṛtam śreṇīkṛte śreṇīkṛtāni
Instrumentalśreṇīkṛtena śreṇīkṛtābhyām śreṇīkṛtaiḥ
Dativeśreṇīkṛtāya śreṇīkṛtābhyām śreṇīkṛtebhyaḥ
Ablativeśreṇīkṛtāt śreṇīkṛtābhyām śreṇīkṛtebhyaḥ
Genitiveśreṇīkṛtasya śreṇīkṛtayoḥ śreṇīkṛtānām
Locativeśreṇīkṛte śreṇīkṛtayoḥ śreṇīkṛteṣu

Compound śreṇīkṛta -

Adverb -śreṇīkṛtam -śreṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria