Declension table of ?śreṇibaddhā

Deva

FeminineSingularDualPlural
Nominativeśreṇibaddhā śreṇibaddhe śreṇibaddhāḥ
Vocativeśreṇibaddhe śreṇibaddhe śreṇibaddhāḥ
Accusativeśreṇibaddhām śreṇibaddhe śreṇibaddhāḥ
Instrumentalśreṇibaddhayā śreṇibaddhābhyām śreṇibaddhābhiḥ
Dativeśreṇibaddhāyai śreṇibaddhābhyām śreṇibaddhābhyaḥ
Ablativeśreṇibaddhāyāḥ śreṇibaddhābhyām śreṇibaddhābhyaḥ
Genitiveśreṇibaddhāyāḥ śreṇibaddhayoḥ śreṇibaddhānām
Locativeśreṇibaddhāyām śreṇibaddhayoḥ śreṇibaddhāsu

Adverb -śreṇibaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria