Declension table of ?śreṇibaddha

Deva

NeuterSingularDualPlural
Nominativeśreṇibaddham śreṇibaddhe śreṇibaddhāni
Vocativeśreṇibaddha śreṇibaddhe śreṇibaddhāni
Accusativeśreṇibaddham śreṇibaddhe śreṇibaddhāni
Instrumentalśreṇibaddhena śreṇibaddhābhyām śreṇibaddhaiḥ
Dativeśreṇibaddhāya śreṇibaddhābhyām śreṇibaddhebhyaḥ
Ablativeśreṇibaddhāt śreṇibaddhābhyām śreṇibaddhebhyaḥ
Genitiveśreṇibaddhasya śreṇibaddhayoḥ śreṇibaddhānām
Locativeśreṇibaddhe śreṇibaddhayoḥ śreṇibaddheṣu

Compound śreṇibaddha -

Adverb -śreṇibaddham -śreṇibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria