Declension table of ?śreṇibaddha

Deva

MasculineSingularDualPlural
Nominativeśreṇibaddhaḥ śreṇibaddhau śreṇibaddhāḥ
Vocativeśreṇibaddha śreṇibaddhau śreṇibaddhāḥ
Accusativeśreṇibaddham śreṇibaddhau śreṇibaddhān
Instrumentalśreṇibaddhena śreṇibaddhābhyām śreṇibaddhaiḥ śreṇibaddhebhiḥ
Dativeśreṇibaddhāya śreṇibaddhābhyām śreṇibaddhebhyaḥ
Ablativeśreṇibaddhāt śreṇibaddhābhyām śreṇibaddhebhyaḥ
Genitiveśreṇibaddhasya śreṇibaddhayoḥ śreṇibaddhānām
Locativeśreṇibaddhe śreṇibaddhayoḥ śreṇibaddheṣu

Compound śreṇibaddha -

Adverb -śreṇibaddham -śreṇibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria