Declension table of ?śrayitavyā

Deva

FeminineSingularDualPlural
Nominativeśrayitavyā śrayitavye śrayitavyāḥ
Vocativeśrayitavye śrayitavye śrayitavyāḥ
Accusativeśrayitavyām śrayitavye śrayitavyāḥ
Instrumentalśrayitavyayā śrayitavyābhyām śrayitavyābhiḥ
Dativeśrayitavyāyai śrayitavyābhyām śrayitavyābhyaḥ
Ablativeśrayitavyāyāḥ śrayitavyābhyām śrayitavyābhyaḥ
Genitiveśrayitavyāyāḥ śrayitavyayoḥ śrayitavyānām
Locativeśrayitavyāyām śrayitavyayoḥ śrayitavyāsu

Adverb -śrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria