Declension table of ?śrayitavya

Deva

NeuterSingularDualPlural
Nominativeśrayitavyam śrayitavye śrayitavyāni
Vocativeśrayitavya śrayitavye śrayitavyāni
Accusativeśrayitavyam śrayitavye śrayitavyāni
Instrumentalśrayitavyena śrayitavyābhyām śrayitavyaiḥ
Dativeśrayitavyāya śrayitavyābhyām śrayitavyebhyaḥ
Ablativeśrayitavyāt śrayitavyābhyām śrayitavyebhyaḥ
Genitiveśrayitavyasya śrayitavyayoḥ śrayitavyānām
Locativeśrayitavye śrayitavyayoḥ śrayitavyeṣu

Compound śrayitavya -

Adverb -śrayitavyam -śrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria