Declension table of ?śrayitavya

Deva

MasculineSingularDualPlural
Nominativeśrayitavyaḥ śrayitavyau śrayitavyāḥ
Vocativeśrayitavya śrayitavyau śrayitavyāḥ
Accusativeśrayitavyam śrayitavyau śrayitavyān
Instrumentalśrayitavyena śrayitavyābhyām śrayitavyaiḥ śrayitavyebhiḥ
Dativeśrayitavyāya śrayitavyābhyām śrayitavyebhyaḥ
Ablativeśrayitavyāt śrayitavyābhyām śrayitavyebhyaḥ
Genitiveśrayitavyasya śrayitavyayoḥ śrayitavyānām
Locativeśrayitavye śrayitavyayoḥ śrayitavyeṣu

Compound śrayitavya -

Adverb -śrayitavyam -śrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria