Declension table of ?śraviṣṭhīya

Deva

NeuterSingularDualPlural
Nominativeśraviṣṭhīyam śraviṣṭhīye śraviṣṭhīyāni
Vocativeśraviṣṭhīya śraviṣṭhīye śraviṣṭhīyāni
Accusativeśraviṣṭhīyam śraviṣṭhīye śraviṣṭhīyāni
Instrumentalśraviṣṭhīyena śraviṣṭhīyābhyām śraviṣṭhīyaiḥ
Dativeśraviṣṭhīyāya śraviṣṭhīyābhyām śraviṣṭhīyebhyaḥ
Ablativeśraviṣṭhīyāt śraviṣṭhīyābhyām śraviṣṭhīyebhyaḥ
Genitiveśraviṣṭhīyasya śraviṣṭhīyayoḥ śraviṣṭhīyānām
Locativeśraviṣṭhīye śraviṣṭhīyayoḥ śraviṣṭhīyeṣu

Compound śraviṣṭhīya -

Adverb -śraviṣṭhīyam -śraviṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria