Declension table of ?śraviṣṭhīya

Deva

MasculineSingularDualPlural
Nominativeśraviṣṭhīyaḥ śraviṣṭhīyau śraviṣṭhīyāḥ
Vocativeśraviṣṭhīya śraviṣṭhīyau śraviṣṭhīyāḥ
Accusativeśraviṣṭhīyam śraviṣṭhīyau śraviṣṭhīyān
Instrumentalśraviṣṭhīyena śraviṣṭhīyābhyām śraviṣṭhīyaiḥ śraviṣṭhīyebhiḥ
Dativeśraviṣṭhīyāya śraviṣṭhīyābhyām śraviṣṭhīyebhyaḥ
Ablativeśraviṣṭhīyāt śraviṣṭhīyābhyām śraviṣṭhīyebhyaḥ
Genitiveśraviṣṭhīyasya śraviṣṭhīyayoḥ śraviṣṭhīyānām
Locativeśraviṣṭhīye śraviṣṭhīyayoḥ śraviṣṭhīyeṣu

Compound śraviṣṭhīya -

Adverb -śraviṣṭhīyam -śraviṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria