Declension table of ?śraviṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeśraviṣṭhakaḥ śraviṣṭhakau śraviṣṭhakāḥ
Vocativeśraviṣṭhaka śraviṣṭhakau śraviṣṭhakāḥ
Accusativeśraviṣṭhakam śraviṣṭhakau śraviṣṭhakān
Instrumentalśraviṣṭhakena śraviṣṭhakābhyām śraviṣṭhakaiḥ śraviṣṭhakebhiḥ
Dativeśraviṣṭhakāya śraviṣṭhakābhyām śraviṣṭhakebhyaḥ
Ablativeśraviṣṭhakāt śraviṣṭhakābhyām śraviṣṭhakebhyaḥ
Genitiveśraviṣṭhakasya śraviṣṭhakayoḥ śraviṣṭhakānām
Locativeśraviṣṭhake śraviṣṭhakayoḥ śraviṣṭhakeṣu

Compound śraviṣṭhaka -

Adverb -śraviṣṭhakam -śraviṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria