Declension table of ?śraviṣṭhāramaṇa

Deva

MasculineSingularDualPlural
Nominativeśraviṣṭhāramaṇaḥ śraviṣṭhāramaṇau śraviṣṭhāramaṇāḥ
Vocativeśraviṣṭhāramaṇa śraviṣṭhāramaṇau śraviṣṭhāramaṇāḥ
Accusativeśraviṣṭhāramaṇam śraviṣṭhāramaṇau śraviṣṭhāramaṇān
Instrumentalśraviṣṭhāramaṇena śraviṣṭhāramaṇābhyām śraviṣṭhāramaṇaiḥ śraviṣṭhāramaṇebhiḥ
Dativeśraviṣṭhāramaṇāya śraviṣṭhāramaṇābhyām śraviṣṭhāramaṇebhyaḥ
Ablativeśraviṣṭhāramaṇāt śraviṣṭhāramaṇābhyām śraviṣṭhāramaṇebhyaḥ
Genitiveśraviṣṭhāramaṇasya śraviṣṭhāramaṇayoḥ śraviṣṭhāramaṇānām
Locativeśraviṣṭhāramaṇe śraviṣṭhāramaṇayoḥ śraviṣṭhāramaṇeṣu

Compound śraviṣṭhāramaṇa -

Adverb -śraviṣṭhāramaṇam -śraviṣṭhāramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria