Declension table of ?śraviṣṭhāja

Deva

MasculineSingularDualPlural
Nominativeśraviṣṭhājaḥ śraviṣṭhājau śraviṣṭhājāḥ
Vocativeśraviṣṭhāja śraviṣṭhājau śraviṣṭhājāḥ
Accusativeśraviṣṭhājam śraviṣṭhājau śraviṣṭhājān
Instrumentalśraviṣṭhājena śraviṣṭhājābhyām śraviṣṭhājaiḥ śraviṣṭhājebhiḥ
Dativeśraviṣṭhājāya śraviṣṭhājābhyām śraviṣṭhājebhyaḥ
Ablativeśraviṣṭhājāt śraviṣṭhājābhyām śraviṣṭhājebhyaḥ
Genitiveśraviṣṭhājasya śraviṣṭhājayoḥ śraviṣṭhājānām
Locativeśraviṣṭhāje śraviṣṭhājayoḥ śraviṣṭhājeṣu

Compound śraviṣṭhāja -

Adverb -śraviṣṭhājam -śraviṣṭhājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria