Declension table of ?śravaskāma

Deva

NeuterSingularDualPlural
Nominativeśravaskāmam śravaskāme śravaskāmāni
Vocativeśravaskāma śravaskāme śravaskāmāni
Accusativeśravaskāmam śravaskāme śravaskāmāni
Instrumentalśravaskāmena śravaskāmābhyām śravaskāmaiḥ
Dativeśravaskāmāya śravaskāmābhyām śravaskāmebhyaḥ
Ablativeśravaskāmāt śravaskāmābhyām śravaskāmebhyaḥ
Genitiveśravaskāmasya śravaskāmayoḥ śravaskāmānām
Locativeśravaskāme śravaskāmayoḥ śravaskāmeṣu

Compound śravaskāma -

Adverb -śravaskāmam -śravaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria