Declension table of ?śravaskāma

Deva

MasculineSingularDualPlural
Nominativeśravaskāmaḥ śravaskāmau śravaskāmāḥ
Vocativeśravaskāma śravaskāmau śravaskāmāḥ
Accusativeśravaskāmam śravaskāmau śravaskāmān
Instrumentalśravaskāmena śravaskāmābhyām śravaskāmaiḥ śravaskāmebhiḥ
Dativeśravaskāmāya śravaskāmābhyām śravaskāmebhyaḥ
Ablativeśravaskāmāt śravaskāmābhyām śravaskāmebhyaḥ
Genitiveśravaskāmasya śravaskāmayoḥ śravaskāmānām
Locativeśravaskāme śravaskāmayoḥ śravaskāmeṣu

Compound śravaskāma -

Adverb -śravaskāmam -śravaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria