Declension table of ?śravāyya

Deva

MasculineSingularDualPlural
Nominativeśravāyyaḥ śravāyyau śravāyyāḥ
Vocativeśravāyya śravāyyau śravāyyāḥ
Accusativeśravāyyam śravāyyau śravāyyān
Instrumentalśravāyyeṇa śravāyyābhyām śravāyyaiḥ śravāyyebhiḥ
Dativeśravāyyāya śravāyyābhyām śravāyyebhyaḥ
Ablativeśravāyyāt śravāyyābhyām śravāyyebhyaḥ
Genitiveśravāyyasya śravāyyayoḥ śravāyyāṇām
Locativeśravāyye śravāyyayoḥ śravāyyeṣu

Compound śravāyya -

Adverb -śravāyyam -śravāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria