Declension table of ?śravaṇodyāpana

Deva

NeuterSingularDualPlural
Nominativeśravaṇodyāpanam śravaṇodyāpane śravaṇodyāpanāni
Vocativeśravaṇodyāpana śravaṇodyāpane śravaṇodyāpanāni
Accusativeśravaṇodyāpanam śravaṇodyāpane śravaṇodyāpanāni
Instrumentalśravaṇodyāpanena śravaṇodyāpanābhyām śravaṇodyāpanaiḥ
Dativeśravaṇodyāpanāya śravaṇodyāpanābhyām śravaṇodyāpanebhyaḥ
Ablativeśravaṇodyāpanāt śravaṇodyāpanābhyām śravaṇodyāpanebhyaḥ
Genitiveśravaṇodyāpanasya śravaṇodyāpanayoḥ śravaṇodyāpanānām
Locativeśravaṇodyāpane śravaṇodyāpanayoḥ śravaṇodyāpaneṣu

Compound śravaṇodyāpana -

Adverb -śravaṇodyāpanam -śravaṇodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria