Declension table of ?śravaṇīyapāra

Deva

MasculineSingularDualPlural
Nominativeśravaṇīyapāraḥ śravaṇīyapārau śravaṇīyapārāḥ
Vocativeśravaṇīyapāra śravaṇīyapārau śravaṇīyapārāḥ
Accusativeśravaṇīyapāram śravaṇīyapārau śravaṇīyapārān
Instrumentalśravaṇīyapāreṇa śravaṇīyapārābhyām śravaṇīyapāraiḥ śravaṇīyapārebhiḥ
Dativeśravaṇīyapārāya śravaṇīyapārābhyām śravaṇīyapārebhyaḥ
Ablativeśravaṇīyapārāt śravaṇīyapārābhyām śravaṇīyapārebhyaḥ
Genitiveśravaṇīyapārasya śravaṇīyapārayoḥ śravaṇīyapārāṇām
Locativeśravaṇīyapāre śravaṇīyapārayoḥ śravaṇīyapāreṣu

Compound śravaṇīyapāra -

Adverb -śravaṇīyapāram -śravaṇīyapārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria