Declension table of ?śravaṇīya

Deva

MasculineSingularDualPlural
Nominativeśravaṇīyaḥ śravaṇīyau śravaṇīyāḥ
Vocativeśravaṇīya śravaṇīyau śravaṇīyāḥ
Accusativeśravaṇīyam śravaṇīyau śravaṇīyān
Instrumentalśravaṇīyena śravaṇīyābhyām śravaṇīyaiḥ śravaṇīyebhiḥ
Dativeśravaṇīyāya śravaṇīyābhyām śravaṇīyebhyaḥ
Ablativeśravaṇīyāt śravaṇīyābhyām śravaṇīyebhyaḥ
Genitiveśravaṇīyasya śravaṇīyayoḥ śravaṇīyānām
Locativeśravaṇīye śravaṇīyayoḥ śravaṇīyeṣu

Compound śravaṇīya -

Adverb -śravaṇīyam -śravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria