Declension table of ?śravaṇavyādhi

Deva

MasculineSingularDualPlural
Nominativeśravaṇavyādhiḥ śravaṇavyādhī śravaṇavyādhayaḥ
Vocativeśravaṇavyādhe śravaṇavyādhī śravaṇavyādhayaḥ
Accusativeśravaṇavyādhim śravaṇavyādhī śravaṇavyādhīn
Instrumentalśravaṇavyādhinā śravaṇavyādhibhyām śravaṇavyādhibhiḥ
Dativeśravaṇavyādhaye śravaṇavyādhibhyām śravaṇavyādhibhyaḥ
Ablativeśravaṇavyādheḥ śravaṇavyādhibhyām śravaṇavyādhibhyaḥ
Genitiveśravaṇavyādheḥ śravaṇavyādhyoḥ śravaṇavyādhīnām
Locativeśravaṇavyādhau śravaṇavyādhyoḥ śravaṇavyādhiṣu

Compound śravaṇavyādhi -

Adverb -śravaṇavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria