Declension table of ?śravaṇavidāraṇa

Deva

NeuterSingularDualPlural
Nominativeśravaṇavidāraṇam śravaṇavidāraṇe śravaṇavidāraṇāni
Vocativeśravaṇavidāraṇa śravaṇavidāraṇe śravaṇavidāraṇāni
Accusativeśravaṇavidāraṇam śravaṇavidāraṇe śravaṇavidāraṇāni
Instrumentalśravaṇavidāraṇena śravaṇavidāraṇābhyām śravaṇavidāraṇaiḥ
Dativeśravaṇavidāraṇāya śravaṇavidāraṇābhyām śravaṇavidāraṇebhyaḥ
Ablativeśravaṇavidāraṇāt śravaṇavidāraṇābhyām śravaṇavidāraṇebhyaḥ
Genitiveśravaṇavidāraṇasya śravaṇavidāraṇayoḥ śravaṇavidāraṇānām
Locativeśravaṇavidāraṇe śravaṇavidāraṇayoḥ śravaṇavidāraṇeṣu

Compound śravaṇavidāraṇa -

Adverb -śravaṇavidāraṇam -śravaṇavidāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria