Declension table of ?śravaṇaviṣayaprāpin

Deva

MasculineSingularDualPlural
Nominativeśravaṇaviṣayaprāpī śravaṇaviṣayaprāpiṇau śravaṇaviṣayaprāpiṇaḥ
Vocativeśravaṇaviṣayaprāpin śravaṇaviṣayaprāpiṇau śravaṇaviṣayaprāpiṇaḥ
Accusativeśravaṇaviṣayaprāpiṇam śravaṇaviṣayaprāpiṇau śravaṇaviṣayaprāpiṇaḥ
Instrumentalśravaṇaviṣayaprāpiṇā śravaṇaviṣayaprāpibhyām śravaṇaviṣayaprāpibhiḥ
Dativeśravaṇaviṣayaprāpiṇe śravaṇaviṣayaprāpibhyām śravaṇaviṣayaprāpibhyaḥ
Ablativeśravaṇaviṣayaprāpiṇaḥ śravaṇaviṣayaprāpibhyām śravaṇaviṣayaprāpibhyaḥ
Genitiveśravaṇaviṣayaprāpiṇaḥ śravaṇaviṣayaprāpiṇoḥ śravaṇaviṣayaprāpiṇām
Locativeśravaṇaviṣayaprāpiṇi śravaṇaviṣayaprāpiṇoḥ śravaṇaviṣayaprāpiṣu

Compound śravaṇaviṣayaprāpi -

Adverb -śravaṇaviṣayaprāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria