Declension table of ?śravaṇaviṣayaprāpiṇī

Deva

FeminineSingularDualPlural
Nominativeśravaṇaviṣayaprāpiṇī śravaṇaviṣayaprāpiṇyau śravaṇaviṣayaprāpiṇyaḥ
Vocativeśravaṇaviṣayaprāpiṇi śravaṇaviṣayaprāpiṇyau śravaṇaviṣayaprāpiṇyaḥ
Accusativeśravaṇaviṣayaprāpiṇīm śravaṇaviṣayaprāpiṇyau śravaṇaviṣayaprāpiṇīḥ
Instrumentalśravaṇaviṣayaprāpiṇyā śravaṇaviṣayaprāpiṇībhyām śravaṇaviṣayaprāpiṇībhiḥ
Dativeśravaṇaviṣayaprāpiṇyai śravaṇaviṣayaprāpiṇībhyām śravaṇaviṣayaprāpiṇībhyaḥ
Ablativeśravaṇaviṣayaprāpiṇyāḥ śravaṇaviṣayaprāpiṇībhyām śravaṇaviṣayaprāpiṇībhyaḥ
Genitiveśravaṇaviṣayaprāpiṇyāḥ śravaṇaviṣayaprāpiṇyoḥ śravaṇaviṣayaprāpiṇīnām
Locativeśravaṇaviṣayaprāpiṇyām śravaṇaviṣayaprāpiṇyoḥ śravaṇaviṣayaprāpiṇīṣu

Compound śravaṇaviṣayaprāpiṇi - śravaṇaviṣayaprāpiṇī -

Adverb -śravaṇaviṣayaprāpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria