Declension table of ?śravaṇasukha

Deva

NeuterSingularDualPlural
Nominativeśravaṇasukham śravaṇasukhe śravaṇasukhāni
Vocativeśravaṇasukha śravaṇasukhe śravaṇasukhāni
Accusativeśravaṇasukham śravaṇasukhe śravaṇasukhāni
Instrumentalśravaṇasukhena śravaṇasukhābhyām śravaṇasukhaiḥ
Dativeśravaṇasukhāya śravaṇasukhābhyām śravaṇasukhebhyaḥ
Ablativeśravaṇasukhāt śravaṇasukhābhyām śravaṇasukhebhyaḥ
Genitiveśravaṇasukhasya śravaṇasukhayoḥ śravaṇasukhānām
Locativeśravaṇasukhe śravaṇasukhayoḥ śravaṇasukheṣu

Compound śravaṇasukha -

Adverb -śravaṇasukham -śravaṇasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria