Declension table of ?śravaṇasukha

Deva

MasculineSingularDualPlural
Nominativeśravaṇasukhaḥ śravaṇasukhau śravaṇasukhāḥ
Vocativeśravaṇasukha śravaṇasukhau śravaṇasukhāḥ
Accusativeśravaṇasukham śravaṇasukhau śravaṇasukhān
Instrumentalśravaṇasukhena śravaṇasukhābhyām śravaṇasukhaiḥ śravaṇasukhebhiḥ
Dativeśravaṇasukhāya śravaṇasukhābhyām śravaṇasukhebhyaḥ
Ablativeśravaṇasukhāt śravaṇasukhābhyām śravaṇasukhebhyaḥ
Genitiveśravaṇasukhasya śravaṇasukhayoḥ śravaṇasukhānām
Locativeśravaṇasukhe śravaṇasukhayoḥ śravaṇasukheṣu

Compound śravaṇasukha -

Adverb -śravaṇasukham -śravaṇasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria