Declension table of ?śravaṇasubhaga

Deva

MasculineSingularDualPlural
Nominativeśravaṇasubhagaḥ śravaṇasubhagau śravaṇasubhagāḥ
Vocativeśravaṇasubhaga śravaṇasubhagau śravaṇasubhagāḥ
Accusativeśravaṇasubhagam śravaṇasubhagau śravaṇasubhagān
Instrumentalśravaṇasubhagena śravaṇasubhagābhyām śravaṇasubhagaiḥ śravaṇasubhagebhiḥ
Dativeśravaṇasubhagāya śravaṇasubhagābhyām śravaṇasubhagebhyaḥ
Ablativeśravaṇasubhagāt śravaṇasubhagābhyām śravaṇasubhagebhyaḥ
Genitiveśravaṇasubhagasya śravaṇasubhagayoḥ śravaṇasubhagānām
Locativeśravaṇasubhage śravaṇasubhagayoḥ śravaṇasubhageṣu

Compound śravaṇasubhaga -

Adverb -śravaṇasubhagam -śravaṇasubhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria