Declension table of ?śravaṇaprāghuṇikīkṛtā

Deva

FeminineSingularDualPlural
Nominativeśravaṇaprāghuṇikīkṛtā śravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtāḥ
Vocativeśravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtāḥ
Accusativeśravaṇaprāghuṇikīkṛtām śravaṇaprāghuṇikīkṛte śravaṇaprāghuṇikīkṛtāḥ
Instrumentalśravaṇaprāghuṇikīkṛtayā śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtābhiḥ
Dativeśravaṇaprāghuṇikīkṛtāyai śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtābhyaḥ
Ablativeśravaṇaprāghuṇikīkṛtāyāḥ śravaṇaprāghuṇikīkṛtābhyām śravaṇaprāghuṇikīkṛtābhyaḥ
Genitiveśravaṇaprāghuṇikīkṛtāyāḥ śravaṇaprāghuṇikīkṛtayoḥ śravaṇaprāghuṇikīkṛtānām
Locativeśravaṇaprāghuṇikīkṛtāyām śravaṇaprāghuṇikīkṛtayoḥ śravaṇaprāghuṇikīkṛtāsu

Adverb -śravaṇaprāghuṇikīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria