Declension table of ?śravaṇaprāghuṇika

Deva

MasculineSingularDualPlural
Nominativeśravaṇaprāghuṇikaḥ śravaṇaprāghuṇikau śravaṇaprāghuṇikāḥ
Vocativeśravaṇaprāghuṇika śravaṇaprāghuṇikau śravaṇaprāghuṇikāḥ
Accusativeśravaṇaprāghuṇikam śravaṇaprāghuṇikau śravaṇaprāghuṇikān
Instrumentalśravaṇaprāghuṇikena śravaṇaprāghuṇikābhyām śravaṇaprāghuṇikaiḥ śravaṇaprāghuṇikebhiḥ
Dativeśravaṇaprāghuṇikāya śravaṇaprāghuṇikābhyām śravaṇaprāghuṇikebhyaḥ
Ablativeśravaṇaprāghuṇikāt śravaṇaprāghuṇikābhyām śravaṇaprāghuṇikebhyaḥ
Genitiveśravaṇaprāghuṇikasya śravaṇaprāghuṇikayoḥ śravaṇaprāghuṇikānām
Locativeśravaṇaprāghuṇike śravaṇaprāghuṇikayoḥ śravaṇaprāghuṇikeṣu

Compound śravaṇaprāghuṇika -

Adverb -śravaṇaprāghuṇikam -śravaṇaprāghuṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria