Declension table of ?śravaṇapathagata

Deva

MasculineSingularDualPlural
Nominativeśravaṇapathagataḥ śravaṇapathagatau śravaṇapathagatāḥ
Vocativeśravaṇapathagata śravaṇapathagatau śravaṇapathagatāḥ
Accusativeśravaṇapathagatam śravaṇapathagatau śravaṇapathagatān
Instrumentalśravaṇapathagatena śravaṇapathagatābhyām śravaṇapathagataiḥ śravaṇapathagatebhiḥ
Dativeśravaṇapathagatāya śravaṇapathagatābhyām śravaṇapathagatebhyaḥ
Ablativeśravaṇapathagatāt śravaṇapathagatābhyām śravaṇapathagatebhyaḥ
Genitiveśravaṇapathagatasya śravaṇapathagatayoḥ śravaṇapathagatānām
Locativeśravaṇapathagate śravaṇapathagatayoḥ śravaṇapathagateṣu

Compound śravaṇapathagata -

Adverb -śravaṇapathagatam -śravaṇapathagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria