Declension table of ?śravaṇaparuṣa

Deva

MasculineSingularDualPlural
Nominativeśravaṇaparuṣaḥ śravaṇaparuṣau śravaṇaparuṣāḥ
Vocativeśravaṇaparuṣa śravaṇaparuṣau śravaṇaparuṣāḥ
Accusativeśravaṇaparuṣam śravaṇaparuṣau śravaṇaparuṣān
Instrumentalśravaṇaparuṣeṇa śravaṇaparuṣābhyām śravaṇaparuṣaiḥ śravaṇaparuṣebhiḥ
Dativeśravaṇaparuṣāya śravaṇaparuṣābhyām śravaṇaparuṣebhyaḥ
Ablativeśravaṇaparuṣāt śravaṇaparuṣābhyām śravaṇaparuṣebhyaḥ
Genitiveśravaṇaparuṣasya śravaṇaparuṣayoḥ śravaṇaparuṣāṇām
Locativeśravaṇaparuṣe śravaṇaparuṣayoḥ śravaṇaparuṣeṣu

Compound śravaṇaparuṣa -

Adverb -śravaṇaparuṣam -śravaṇaparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria