Declension table of ?śravaṇamūla

Deva

NeuterSingularDualPlural
Nominativeśravaṇamūlam śravaṇamūle śravaṇamūlāni
Vocativeśravaṇamūla śravaṇamūle śravaṇamūlāni
Accusativeśravaṇamūlam śravaṇamūle śravaṇamūlāni
Instrumentalśravaṇamūlena śravaṇamūlābhyām śravaṇamūlaiḥ
Dativeśravaṇamūlāya śravaṇamūlābhyām śravaṇamūlebhyaḥ
Ablativeśravaṇamūlāt śravaṇamūlābhyām śravaṇamūlebhyaḥ
Genitiveśravaṇamūlasya śravaṇamūlayoḥ śravaṇamūlānām
Locativeśravaṇamūle śravaṇamūlayoḥ śravaṇamūleṣu

Compound śravaṇamūla -

Adverb -śravaṇamūlam -śravaṇamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria