Declension table of ?śravaṇamayī

Deva

FeminineSingularDualPlural
Nominativeśravaṇamayī śravaṇamayyau śravaṇamayyaḥ
Vocativeśravaṇamayi śravaṇamayyau śravaṇamayyaḥ
Accusativeśravaṇamayīm śravaṇamayyau śravaṇamayīḥ
Instrumentalśravaṇamayyā śravaṇamayībhyām śravaṇamayībhiḥ
Dativeśravaṇamayyai śravaṇamayībhyām śravaṇamayībhyaḥ
Ablativeśravaṇamayyāḥ śravaṇamayībhyām śravaṇamayībhyaḥ
Genitiveśravaṇamayyāḥ śravaṇamayyoḥ śravaṇamayīnām
Locativeśravaṇamayyām śravaṇamayyoḥ śravaṇamayīṣu

Compound śravaṇamayi - śravaṇamayī -

Adverb -śravaṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria