Declension table of ?śravaṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśravaṇamāhātmyam śravaṇamāhātmye śravaṇamāhātmyāni
Vocativeśravaṇamāhātmya śravaṇamāhātmye śravaṇamāhātmyāni
Accusativeśravaṇamāhātmyam śravaṇamāhātmye śravaṇamāhātmyāni
Instrumentalśravaṇamāhātmyena śravaṇamāhātmyābhyām śravaṇamāhātmyaiḥ
Dativeśravaṇamāhātmyāya śravaṇamāhātmyābhyām śravaṇamāhātmyebhyaḥ
Ablativeśravaṇamāhātmyāt śravaṇamāhātmyābhyām śravaṇamāhātmyebhyaḥ
Genitiveśravaṇamāhātmyasya śravaṇamāhātmyayoḥ śravaṇamāhātmyānām
Locativeśravaṇamāhātmye śravaṇamāhātmyayoḥ śravaṇamāhātmyeṣu

Compound śravaṇamāhātmya -

Adverb -śravaṇamāhātmyam -śravaṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria