Declension table of ?śravaṇakātaratā

Deva

FeminineSingularDualPlural
Nominativeśravaṇakātaratā śravaṇakātarate śravaṇakātaratāḥ
Vocativeśravaṇakātarate śravaṇakātarate śravaṇakātaratāḥ
Accusativeśravaṇakātaratām śravaṇakātarate śravaṇakātaratāḥ
Instrumentalśravaṇakātaratayā śravaṇakātaratābhyām śravaṇakātaratābhiḥ
Dativeśravaṇakātaratāyai śravaṇakātaratābhyām śravaṇakātaratābhyaḥ
Ablativeśravaṇakātaratāyāḥ śravaṇakātaratābhyām śravaṇakātaratābhyaḥ
Genitiveśravaṇakātaratāyāḥ śravaṇakātaratayoḥ śravaṇakātaratānām
Locativeśravaṇakātaratāyām śravaṇakātaratayoḥ śravaṇakātaratāsu

Adverb -śravaṇakātaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria