Declension table of ?śravaṇadvādaśīvratakathā

Deva

FeminineSingularDualPlural
Nominativeśravaṇadvādaśīvratakathā śravaṇadvādaśīvratakathe śravaṇadvādaśīvratakathāḥ
Vocativeśravaṇadvādaśīvratakathe śravaṇadvādaśīvratakathe śravaṇadvādaśīvratakathāḥ
Accusativeśravaṇadvādaśīvratakathām śravaṇadvādaśīvratakathe śravaṇadvādaśīvratakathāḥ
Instrumentalśravaṇadvādaśīvratakathayā śravaṇadvādaśīvratakathābhyām śravaṇadvādaśīvratakathābhiḥ
Dativeśravaṇadvādaśīvratakathāyai śravaṇadvādaśīvratakathābhyām śravaṇadvādaśīvratakathābhyaḥ
Ablativeśravaṇadvādaśīvratakathāyāḥ śravaṇadvādaśīvratakathābhyām śravaṇadvādaśīvratakathābhyaḥ
Genitiveśravaṇadvādaśīvratakathāyāḥ śravaṇadvādaśīvratakathayoḥ śravaṇadvādaśīvratakathānām
Locativeśravaṇadvādaśīvratakathāyām śravaṇadvādaśīvratakathayoḥ śravaṇadvādaśīvratakathāsu

Adverb -śravaṇadvādaśīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria