Declension table of ?śravaṇadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativeśravaṇadvādaśīvratam śravaṇadvādaśīvrate śravaṇadvādaśīvratāni
Vocativeśravaṇadvādaśīvrata śravaṇadvādaśīvrate śravaṇadvādaśīvratāni
Accusativeśravaṇadvādaśīvratam śravaṇadvādaśīvrate śravaṇadvādaśīvratāni
Instrumentalśravaṇadvādaśīvratena śravaṇadvādaśīvratābhyām śravaṇadvādaśīvrataiḥ
Dativeśravaṇadvādaśīvratāya śravaṇadvādaśīvratābhyām śravaṇadvādaśīvratebhyaḥ
Ablativeśravaṇadvādaśīvratāt śravaṇadvādaśīvratābhyām śravaṇadvādaśīvratebhyaḥ
Genitiveśravaṇadvādaśīvratasya śravaṇadvādaśīvratayoḥ śravaṇadvādaśīvratānām
Locativeśravaṇadvādaśīvrate śravaṇadvādaśīvratayoḥ śravaṇadvādaśīvrateṣu

Compound śravaṇadvādaśīvrata -

Adverb -śravaṇadvādaśīvratam -śravaṇadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria