Declension table of ?śravaṇabhṛtā

Deva

FeminineSingularDualPlural
Nominativeśravaṇabhṛtā śravaṇabhṛte śravaṇabhṛtāḥ
Vocativeśravaṇabhṛte śravaṇabhṛte śravaṇabhṛtāḥ
Accusativeśravaṇabhṛtām śravaṇabhṛte śravaṇabhṛtāḥ
Instrumentalśravaṇabhṛtayā śravaṇabhṛtābhyām śravaṇabhṛtābhiḥ
Dativeśravaṇabhṛtāyai śravaṇabhṛtābhyām śravaṇabhṛtābhyaḥ
Ablativeśravaṇabhṛtāyāḥ śravaṇabhṛtābhyām śravaṇabhṛtābhyaḥ
Genitiveśravaṇabhṛtāyāḥ śravaṇabhṛtayoḥ śravaṇabhṛtānām
Locativeśravaṇabhṛtāyām śravaṇabhṛtayoḥ śravaṇabhṛtāsu

Adverb -śravaṇabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria