Declension table of ?śravaṇabhṛta

Deva

NeuterSingularDualPlural
Nominativeśravaṇabhṛtam śravaṇabhṛte śravaṇabhṛtāni
Vocativeśravaṇabhṛta śravaṇabhṛte śravaṇabhṛtāni
Accusativeśravaṇabhṛtam śravaṇabhṛte śravaṇabhṛtāni
Instrumentalśravaṇabhṛtena śravaṇabhṛtābhyām śravaṇabhṛtaiḥ
Dativeśravaṇabhṛtāya śravaṇabhṛtābhyām śravaṇabhṛtebhyaḥ
Ablativeśravaṇabhṛtāt śravaṇabhṛtābhyām śravaṇabhṛtebhyaḥ
Genitiveśravaṇabhṛtasya śravaṇabhṛtayoḥ śravaṇabhṛtānām
Locativeśravaṇabhṛte śravaṇabhṛtayoḥ śravaṇabhṛteṣu

Compound śravaṇabhṛta -

Adverb -śravaṇabhṛtam -śravaṇabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria