Declension table of ?śravaṇabhṛta

Deva

MasculineSingularDualPlural
Nominativeśravaṇabhṛtaḥ śravaṇabhṛtau śravaṇabhṛtāḥ
Vocativeśravaṇabhṛta śravaṇabhṛtau śravaṇabhṛtāḥ
Accusativeśravaṇabhṛtam śravaṇabhṛtau śravaṇabhṛtān
Instrumentalśravaṇabhṛtena śravaṇabhṛtābhyām śravaṇabhṛtaiḥ śravaṇabhṛtebhiḥ
Dativeśravaṇabhṛtāya śravaṇabhṛtābhyām śravaṇabhṛtebhyaḥ
Ablativeśravaṇabhṛtāt śravaṇabhṛtābhyām śravaṇabhṛtebhyaḥ
Genitiveśravaṇabhṛtasya śravaṇabhṛtayoḥ śravaṇabhṛtānām
Locativeśravaṇabhṛte śravaṇabhṛtayoḥ śravaṇabhṛteṣu

Compound śravaṇabhṛta -

Adverb -śravaṇabhṛtam -śravaṇabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria