Declension table of ?śravaṇānanda

Deva

MasculineSingularDualPlural
Nominativeśravaṇānandaḥ śravaṇānandau śravaṇānandāḥ
Vocativeśravaṇānanda śravaṇānandau śravaṇānandāḥ
Accusativeśravaṇānandam śravaṇānandau śravaṇānandān
Instrumentalśravaṇānandena śravaṇānandābhyām śravaṇānandaiḥ śravaṇānandebhiḥ
Dativeśravaṇānandāya śravaṇānandābhyām śravaṇānandebhyaḥ
Ablativeśravaṇānandāt śravaṇānandābhyām śravaṇānandebhyaḥ
Genitiveśravaṇānandasya śravaṇānandayoḥ śravaṇānandānām
Locativeśravaṇānande śravaṇānandayoḥ śravaṇānandeṣu

Compound śravaṇānanda -

Adverb -śravaṇānandam -śravaṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria