Declension table of ?śravaṇākarman

Deva

NeuterSingularDualPlural
Nominativeśravaṇākarma śravaṇākarmaṇī śravaṇākarmāṇi
Vocativeśravaṇākarman śravaṇākarma śravaṇākarmaṇī śravaṇākarmāṇi
Accusativeśravaṇākarma śravaṇākarmaṇī śravaṇākarmāṇi
Instrumentalśravaṇākarmaṇā śravaṇākarmabhyām śravaṇākarmabhiḥ
Dativeśravaṇākarmaṇe śravaṇākarmabhyām śravaṇākarmabhyaḥ
Ablativeśravaṇākarmaṇaḥ śravaṇākarmabhyām śravaṇākarmabhyaḥ
Genitiveśravaṇākarmaṇaḥ śravaṇākarmaṇoḥ śravaṇākarmaṇām
Locativeśravaṇākarmaṇi śravaṇākarmaṇoḥ śravaṇākarmasu

Compound śravaṇākarma -

Adverb -śravaṇākarma -śravaṇākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria